- माहात्म्यम् _māhātmyam
- माहात्म्यम् [महात्मनो भावः ष्यञ्]1 Magnanimity, noble- mindedness, greatness; गङ्गा च यस्या विदुर्माहात्म्यम् U.4.5.-2 Majesty, dignity, exalted position; अजानन्माहात्म्यं पततु शलभो दीपदहने Bh.-3 The peculiar virtue of any divinity or sacred shrine; or a work giving an account of the merits of such divinities or shrines; as देवीमाहात्म्य, शनिमाहात्म्य &c.-4 Largeness, hugeness; ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णो$यमुत्थितः । भयार्ता वानराः Rām.6.71.7.
Sanskrit-English dictionary. 2013.